User:Sumadhuranoor/sandbox/संसाधनस्वरूपे भारतस्य स्थलाकृतिक्स्वरूपं

From Wikipedia, the free encyclopedia

संसाधनस्वरूपे भारतस्य स्थलाकृतिक्स्वरूपं[edit]

भरतः एक: विशालदेश: अस्ति अत्र स्थलीयस्थिति: सर्वत्र: एकरूपा न अस्ति | आभि: स्थ्लाकृतिकविविधताभि: अनेका: लाबा: सन्ति: | भू-आक्रुतिना भारतं षट् भागेषु विभाजनम् कृतं अस्ति |

उत्तरीय पर्वत

उत्तरीय पर्वतीय प्रदेश:

अस्माकं देशस्य उत्तरिसीमायाम् हिमालयनां पर्वत: पशिचमत: पुर्वदिषां प्रति बृहत् अर्ध्व्रुत्रूपे पञ्च्लक्ष् वर्ग किलोमीतरखेत्रे प्रसारित: अस्ति | जगाती इमे पर्वता: सर्वोच्चे सति संबवत: २४०० किलोमीथर् आयाम: तथा १५० त: ४०० किलोमीथर विस्तारे प्रसारित: अस्ति | हिमालयस्य पशिचमे भागे हिमरेखाया: उच्चासित्ति: ५७०० मीटर तथा पॊर्वीभागे ४२०० मीटर इति अस्ति | हिमालय: जगत: वल्याकृतिकपर्वतेषु एकतम: अस्ति | इमा: पर्वतश्रेण्य: सहजरुपेण: तरिभि: समानान्तर: श्रेणिभि: निमिर्ता: सन्ति: |

उत्तरीय पर्वत

हिमालयस्य उपयोगिता

  • इमे अस्माकं देशस्य उत्तरिपुर्वी प्राक्रुतिकसीमाया: रचनाम् कुर्वन्ति |
  • पारम्परिकरुपेण उत्तरीसीमायाम् प्रहरी रूपेण हिमालयेन अस्माकं देश: सुरक्षित: अस्ति | परन्तु आधुनिके तकनीकियुगे अयं उपयोगी नःयास्ति यथा आसीत् |
  • उत्तरीहिमालय: भित्थिरुपेण स्थित: असित , अनेन कारणेन उत्तरत: आगच्छता शीतवायुना अयं भारतदेशं रक्षति |
  • इत्थं हिमालयपर्वत: पावनानां उत्तरदक्षिणप्रवाहे बाधक: भवति | अस्य सर्वोत्तम लाब: अयं अस्ति यद् भारतस्य पयावर्णीयपरिस्थितिशु सिथ्र्ता भवति तथा रुतुपरिवर्तनं लयबद्धं भवति | अस्य विपरितस्थितोउ अर्थात् चेत् हिमालयं न स्याद् तर्हि भारत: उत्त्रिअमेरिका इव भवति |
  • हिमालयस्य समुन्न्ते: कारुणात् हिमस्य द्रवणेन् नित्यवाहिन्य: नध्य: सदेय्व प्रवसन्ति | यथा गङ्गा यमुना, सिन्धु: आदि नदीभि: विस्तुतसमभुमिप्रदेशस्य सेचन्कार्यं भवति |
  • अस्मिन् प्राप्ता: जलप्रपाता: जलविध्युत: महत्त्वपूर्णं स्त्रोत: भवति |
  • आभि: नदीभि: आनिताभि मृत्तिकाभि: गन्गासतलजयो: विस्तुतसमभुमे: रचना अभवत् |